Declension table of nirakṣara

Deva

MasculineSingularDualPlural
Nominativenirakṣaraḥ nirakṣarau nirakṣarāḥ
Vocativenirakṣara nirakṣarau nirakṣarāḥ
Accusativenirakṣaram nirakṣarau nirakṣarān
Instrumentalnirakṣareṇa nirakṣarābhyām nirakṣaraiḥ nirakṣarebhiḥ
Dativenirakṣarāya nirakṣarābhyām nirakṣarebhyaḥ
Ablativenirakṣarāt nirakṣarābhyām nirakṣarebhyaḥ
Genitivenirakṣarasya nirakṣarayoḥ nirakṣarāṇām
Locativenirakṣare nirakṣarayoḥ nirakṣareṣu

Compound nirakṣara -

Adverb -nirakṣaram -nirakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria