Declension table of ?nirakṣadeśa

Deva

MasculineSingularDualPlural
Nominativenirakṣadeśaḥ nirakṣadeśau nirakṣadeśāḥ
Vocativenirakṣadeśa nirakṣadeśau nirakṣadeśāḥ
Accusativenirakṣadeśam nirakṣadeśau nirakṣadeśān
Instrumentalnirakṣadeśena nirakṣadeśābhyām nirakṣadeśaiḥ nirakṣadeśebhiḥ
Dativenirakṣadeśāya nirakṣadeśābhyām nirakṣadeśebhyaḥ
Ablativenirakṣadeśāt nirakṣadeśābhyām nirakṣadeśebhyaḥ
Genitivenirakṣadeśasya nirakṣadeśayoḥ nirakṣadeśānām
Locativenirakṣadeśe nirakṣadeśayoḥ nirakṣadeśeṣu

Compound nirakṣadeśa -

Adverb -nirakṣadeśam -nirakṣadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria