Declension table of ?nirakṣa

Deva

NeuterSingularDualPlural
Nominativenirakṣam nirakṣe nirakṣāṇi
Vocativenirakṣa nirakṣe nirakṣāṇi
Accusativenirakṣam nirakṣe nirakṣāṇi
Instrumentalnirakṣeṇa nirakṣābhyām nirakṣaiḥ
Dativenirakṣāya nirakṣābhyām nirakṣebhyaḥ
Ablativenirakṣāt nirakṣābhyām nirakṣebhyaḥ
Genitivenirakṣasya nirakṣayoḥ nirakṣāṇām
Locativenirakṣe nirakṣayoḥ nirakṣeṣu

Compound nirakṣa -

Adverb -nirakṣam -nirakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria