Declension table of ?nirakṣa

Deva

MasculineSingularDualPlural
Nominativenirakṣaḥ nirakṣau nirakṣāḥ
Vocativenirakṣa nirakṣau nirakṣāḥ
Accusativenirakṣam nirakṣau nirakṣān
Instrumentalnirakṣeṇa nirakṣābhyām nirakṣaiḥ nirakṣebhiḥ
Dativenirakṣāya nirakṣābhyām nirakṣebhyaḥ
Ablativenirakṣāt nirakṣābhyām nirakṣebhyaḥ
Genitivenirakṣasya nirakṣayoḥ nirakṣāṇām
Locativenirakṣe nirakṣayoḥ nirakṣeṣu

Compound nirakṣa -

Adverb -nirakṣam -nirakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria