Declension table of ?nirahaṅkriya

Deva

NeuterSingularDualPlural
Nominativenirahaṅkriyam nirahaṅkriye nirahaṅkriyāṇi
Vocativenirahaṅkriya nirahaṅkriye nirahaṅkriyāṇi
Accusativenirahaṅkriyam nirahaṅkriye nirahaṅkriyāṇi
Instrumentalnirahaṅkriyeṇa nirahaṅkriyābhyām nirahaṅkriyaiḥ
Dativenirahaṅkriyāya nirahaṅkriyābhyām nirahaṅkriyebhyaḥ
Ablativenirahaṅkriyāt nirahaṅkriyābhyām nirahaṅkriyebhyaḥ
Genitivenirahaṅkriyasya nirahaṅkriyayoḥ nirahaṅkriyāṇām
Locativenirahaṅkriye nirahaṅkriyayoḥ nirahaṅkriyeṣu

Compound nirahaṅkriya -

Adverb -nirahaṅkriyam -nirahaṅkriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria