Declension table of ?nirahaṅkriya

Deva

MasculineSingularDualPlural
Nominativenirahaṅkriyaḥ nirahaṅkriyau nirahaṅkriyāḥ
Vocativenirahaṅkriya nirahaṅkriyau nirahaṅkriyāḥ
Accusativenirahaṅkriyam nirahaṅkriyau nirahaṅkriyān
Instrumentalnirahaṅkriyeṇa nirahaṅkriyābhyām nirahaṅkriyaiḥ nirahaṅkriyebhiḥ
Dativenirahaṅkriyāya nirahaṅkriyābhyām nirahaṅkriyebhyaḥ
Ablativenirahaṅkriyāt nirahaṅkriyābhyām nirahaṅkriyebhyaḥ
Genitivenirahaṅkriyasya nirahaṅkriyayoḥ nirahaṅkriyāṇām
Locativenirahaṅkriye nirahaṅkriyayoḥ nirahaṅkriyeṣu

Compound nirahaṅkriya -

Adverb -nirahaṅkriyam -nirahaṅkriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria