Declension table of ?nirahaṅkārin

Deva

NeuterSingularDualPlural
Nominativenirahaṅkāri nirahaṅkāriṇī nirahaṅkārīṇi
Vocativenirahaṅkārin nirahaṅkāri nirahaṅkāriṇī nirahaṅkārīṇi
Accusativenirahaṅkāri nirahaṅkāriṇī nirahaṅkārīṇi
Instrumentalnirahaṅkāriṇā nirahaṅkāribhyām nirahaṅkāribhiḥ
Dativenirahaṅkāriṇe nirahaṅkāribhyām nirahaṅkāribhyaḥ
Ablativenirahaṅkāriṇaḥ nirahaṅkāribhyām nirahaṅkāribhyaḥ
Genitivenirahaṅkāriṇaḥ nirahaṅkāriṇoḥ nirahaṅkāriṇām
Locativenirahaṅkāriṇi nirahaṅkāriṇoḥ nirahaṅkāriṣu

Compound nirahaṅkāri -

Adverb -nirahaṅkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria