Declension table of ?nirahaṅkāriṇī

Deva

FeminineSingularDualPlural
Nominativenirahaṅkāriṇī nirahaṅkāriṇyau nirahaṅkāriṇyaḥ
Vocativenirahaṅkāriṇi nirahaṅkāriṇyau nirahaṅkāriṇyaḥ
Accusativenirahaṅkāriṇīm nirahaṅkāriṇyau nirahaṅkāriṇīḥ
Instrumentalnirahaṅkāriṇyā nirahaṅkāriṇībhyām nirahaṅkāriṇībhiḥ
Dativenirahaṅkāriṇyai nirahaṅkāriṇībhyām nirahaṅkāriṇībhyaḥ
Ablativenirahaṅkāriṇyāḥ nirahaṅkāriṇībhyām nirahaṅkāriṇībhyaḥ
Genitivenirahaṅkāriṇyāḥ nirahaṅkāriṇyoḥ nirahaṅkāriṇīnām
Locativenirahaṅkāriṇyām nirahaṅkāriṇyoḥ nirahaṅkāriṇīṣu

Compound nirahaṅkāriṇi - nirahaṅkāriṇī -

Adverb -nirahaṅkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria