Declension table of nirahaṅkāra

Deva

MasculineSingularDualPlural
Nominativenirahaṅkāraḥ nirahaṅkārau nirahaṅkārāḥ
Vocativenirahaṅkāra nirahaṅkārau nirahaṅkārāḥ
Accusativenirahaṅkāram nirahaṅkārau nirahaṅkārān
Instrumentalnirahaṅkāreṇa nirahaṅkārābhyām nirahaṅkāraiḥ nirahaṅkārebhiḥ
Dativenirahaṅkārāya nirahaṅkārābhyām nirahaṅkārebhyaḥ
Ablativenirahaṅkārāt nirahaṅkārābhyām nirahaṅkārebhyaḥ
Genitivenirahaṅkārasya nirahaṅkārayoḥ nirahaṅkārāṇām
Locativenirahaṅkāre nirahaṅkārayoḥ nirahaṅkāreṣu

Compound nirahaṅkāra -

Adverb -nirahaṅkāram -nirahaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria