Declension table of ?nirahaṅkṛti_ā

Deva

FeminineSingularDualPlural
Nominativenirahaṅkṛti_ā nirahaṅkṛti_e nirahaṅkṛti_āḥ
Vocativenirahaṅkṛti_e nirahaṅkṛti_e nirahaṅkṛti_āḥ
Accusativenirahaṅkṛti_ām nirahaṅkṛti_e nirahaṅkṛti_āḥ
Instrumentalnirahaṅkṛti_ayā nirahaṅkṛti_ābhyām nirahaṅkṛti_ābhiḥ
Dativenirahaṅkṛti_āyai nirahaṅkṛti_ābhyām nirahaṅkṛti_ābhyaḥ
Ablativenirahaṅkṛti_āyāḥ nirahaṅkṛti_ābhyām nirahaṅkṛti_ābhyaḥ
Genitivenirahaṅkṛti_āyāḥ nirahaṅkṛti_ayoḥ nirahaṅkṛti_ānām
Locativenirahaṅkṛti_āyām nirahaṅkṛti_ayoḥ nirahaṅkṛti_āsu

Adverb -nirahaṅkṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria