Declension table of ?nirahaṅkṛti

Deva

NeuterSingularDualPlural
Nominativenirahaṅkṛti nirahaṅkṛtinī nirahaṅkṛtīni
Vocativenirahaṅkṛti nirahaṅkṛtinī nirahaṅkṛtīni
Accusativenirahaṅkṛti nirahaṅkṛtinī nirahaṅkṛtīni
Instrumentalnirahaṅkṛtinā nirahaṅkṛtibhyām nirahaṅkṛtibhiḥ
Dativenirahaṅkṛtine nirahaṅkṛtibhyām nirahaṅkṛtibhyaḥ
Ablativenirahaṅkṛtinaḥ nirahaṅkṛtibhyām nirahaṅkṛtibhyaḥ
Genitivenirahaṅkṛtinaḥ nirahaṅkṛtinoḥ nirahaṅkṛtīnām
Locativenirahaṅkṛtini nirahaṅkṛtinoḥ nirahaṅkṛtiṣu

Compound nirahaṅkṛti -

Adverb -nirahaṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria