Declension table of ?nirahaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativenirahaṅkṛtā nirahaṅkṛte nirahaṅkṛtāḥ
Vocativenirahaṅkṛte nirahaṅkṛte nirahaṅkṛtāḥ
Accusativenirahaṅkṛtām nirahaṅkṛte nirahaṅkṛtāḥ
Instrumentalnirahaṅkṛtayā nirahaṅkṛtābhyām nirahaṅkṛtābhiḥ
Dativenirahaṅkṛtāyai nirahaṅkṛtābhyām nirahaṅkṛtābhyaḥ
Ablativenirahaṅkṛtāyāḥ nirahaṅkṛtābhyām nirahaṅkṛtābhyaḥ
Genitivenirahaṅkṛtāyāḥ nirahaṅkṛtayoḥ nirahaṅkṛtānām
Locativenirahaṅkṛtāyām nirahaṅkṛtayoḥ nirahaṅkṛtāsu

Adverb -nirahaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria