Declension table of ?nirahaṅkṛta

Deva

NeuterSingularDualPlural
Nominativenirahaṅkṛtam nirahaṅkṛte nirahaṅkṛtāni
Vocativenirahaṅkṛta nirahaṅkṛte nirahaṅkṛtāni
Accusativenirahaṅkṛtam nirahaṅkṛte nirahaṅkṛtāni
Instrumentalnirahaṅkṛtena nirahaṅkṛtābhyām nirahaṅkṛtaiḥ
Dativenirahaṅkṛtāya nirahaṅkṛtābhyām nirahaṅkṛtebhyaḥ
Ablativenirahaṅkṛtāt nirahaṅkṛtābhyām nirahaṅkṛtebhyaḥ
Genitivenirahaṅkṛtasya nirahaṅkṛtayoḥ nirahaṅkṛtānām
Locativenirahaṅkṛte nirahaṅkṛtayoḥ nirahaṅkṛteṣu

Compound nirahaṅkṛta -

Adverb -nirahaṅkṛtam -nirahaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria