Declension table of ?nirahaṅkṛta

Deva

MasculineSingularDualPlural
Nominativenirahaṅkṛtaḥ nirahaṅkṛtau nirahaṅkṛtāḥ
Vocativenirahaṅkṛta nirahaṅkṛtau nirahaṅkṛtāḥ
Accusativenirahaṅkṛtam nirahaṅkṛtau nirahaṅkṛtān
Instrumentalnirahaṅkṛtena nirahaṅkṛtābhyām nirahaṅkṛtaiḥ nirahaṅkṛtebhiḥ
Dativenirahaṅkṛtāya nirahaṅkṛtābhyām nirahaṅkṛtebhyaḥ
Ablativenirahaṅkṛtāt nirahaṅkṛtābhyām nirahaṅkṛtebhyaḥ
Genitivenirahaṅkṛtasya nirahaṅkṛtayoḥ nirahaṅkṛtānām
Locativenirahaṅkṛte nirahaṅkṛtayoḥ nirahaṅkṛteṣu

Compound nirahaṅkṛta -

Adverb -nirahaṅkṛtam -nirahaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria