Declension table of ?niraṅkuśa

Deva

NeuterSingularDualPlural
Nominativeniraṅkuśam niraṅkuśe niraṅkuśāni
Vocativeniraṅkuśa niraṅkuśe niraṅkuśāni
Accusativeniraṅkuśam niraṅkuśe niraṅkuśāni
Instrumentalniraṅkuśena niraṅkuśābhyām niraṅkuśaiḥ
Dativeniraṅkuśāya niraṅkuśābhyām niraṅkuśebhyaḥ
Ablativeniraṅkuśāt niraṅkuśābhyām niraṅkuśebhyaḥ
Genitiveniraṅkuśasya niraṅkuśayoḥ niraṅkuśānām
Locativeniraṅkuśe niraṅkuśayoḥ niraṅkuśeṣu

Compound niraṅkuśa -

Adverb -niraṅkuśam -niraṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria