Declension table of ?niraṅkuśa

Deva

MasculineSingularDualPlural
Nominativeniraṅkuśaḥ niraṅkuśau niraṅkuśāḥ
Vocativeniraṅkuśa niraṅkuśau niraṅkuśāḥ
Accusativeniraṅkuśam niraṅkuśau niraṅkuśān
Instrumentalniraṅkuśena niraṅkuśābhyām niraṅkuśaiḥ niraṅkuśebhiḥ
Dativeniraṅkuśāya niraṅkuśābhyām niraṅkuśebhyaḥ
Ablativeniraṅkuśāt niraṅkuśābhyām niraṅkuśebhyaḥ
Genitiveniraṅkuśasya niraṅkuśayoḥ niraṅkuśānām
Locativeniraṅkuśe niraṅkuśayoḥ niraṅkuśeṣu

Compound niraṅkuśa -

Adverb -niraṅkuśam -niraṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria