Declension table of ?niraṅguṣṭha

Deva

NeuterSingularDualPlural
Nominativeniraṅguṣṭham niraṅguṣṭhe niraṅguṣṭhāni
Vocativeniraṅguṣṭha niraṅguṣṭhe niraṅguṣṭhāni
Accusativeniraṅguṣṭham niraṅguṣṭhe niraṅguṣṭhāni
Instrumentalniraṅguṣṭhena niraṅguṣṭhābhyām niraṅguṣṭhaiḥ
Dativeniraṅguṣṭhāya niraṅguṣṭhābhyām niraṅguṣṭhebhyaḥ
Ablativeniraṅguṣṭhāt niraṅguṣṭhābhyām niraṅguṣṭhebhyaḥ
Genitiveniraṅguṣṭhasya niraṅguṣṭhayoḥ niraṅguṣṭhānām
Locativeniraṅguṣṭhe niraṅguṣṭhayoḥ niraṅguṣṭheṣu

Compound niraṅguṣṭha -

Adverb -niraṅguṣṭham -niraṅguṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria