Declension table of ?niraṅgā

Deva

FeminineSingularDualPlural
Nominativeniraṅgā niraṅge niraṅgāḥ
Vocativeniraṅge niraṅge niraṅgāḥ
Accusativeniraṅgām niraṅge niraṅgāḥ
Instrumentalniraṅgayā niraṅgābhyām niraṅgābhiḥ
Dativeniraṅgāyai niraṅgābhyām niraṅgābhyaḥ
Ablativeniraṅgāyāḥ niraṅgābhyām niraṅgābhyaḥ
Genitiveniraṅgāyāḥ niraṅgayoḥ niraṅgāṇām
Locativeniraṅgāyām niraṅgayoḥ niraṅgāsu

Adverb -niraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria