Declension table of ?niraṅga

Deva

MasculineSingularDualPlural
Nominativeniraṅgaḥ niraṅgau niraṅgāḥ
Vocativeniraṅga niraṅgau niraṅgāḥ
Accusativeniraṅgam niraṅgau niraṅgān
Instrumentalniraṅgeṇa niraṅgābhyām niraṅgaiḥ niraṅgebhiḥ
Dativeniraṅgāya niraṅgābhyām niraṅgebhyaḥ
Ablativeniraṅgāt niraṅgābhyām niraṅgebhyaḥ
Genitiveniraṅgasya niraṅgayoḥ niraṅgāṇām
Locativeniraṅge niraṅgayoḥ niraṅgeṣu

Compound niraṅga -

Adverb -niraṅgam -niraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria