Declension table of ?niradhiṣṭhānā

Deva

FeminineSingularDualPlural
Nominativeniradhiṣṭhānā niradhiṣṭhāne niradhiṣṭhānāḥ
Vocativeniradhiṣṭhāne niradhiṣṭhāne niradhiṣṭhānāḥ
Accusativeniradhiṣṭhānām niradhiṣṭhāne niradhiṣṭhānāḥ
Instrumentalniradhiṣṭhānayā niradhiṣṭhānābhyām niradhiṣṭhānābhiḥ
Dativeniradhiṣṭhānāyai niradhiṣṭhānābhyām niradhiṣṭhānābhyaḥ
Ablativeniradhiṣṭhānāyāḥ niradhiṣṭhānābhyām niradhiṣṭhānābhyaḥ
Genitiveniradhiṣṭhānāyāḥ niradhiṣṭhānayoḥ niradhiṣṭhānānām
Locativeniradhiṣṭhānāyām niradhiṣṭhānayoḥ niradhiṣṭhānāsu

Adverb -niradhiṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria