Declension table of ?niradhiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativeniradhiṣṭhānaḥ niradhiṣṭhānau niradhiṣṭhānāḥ
Vocativeniradhiṣṭhāna niradhiṣṭhānau niradhiṣṭhānāḥ
Accusativeniradhiṣṭhānam niradhiṣṭhānau niradhiṣṭhānān
Instrumentalniradhiṣṭhānena niradhiṣṭhānābhyām niradhiṣṭhānaiḥ niradhiṣṭhānebhiḥ
Dativeniradhiṣṭhānāya niradhiṣṭhānābhyām niradhiṣṭhānebhyaḥ
Ablativeniradhiṣṭhānāt niradhiṣṭhānābhyām niradhiṣṭhānebhyaḥ
Genitiveniradhiṣṭhānasya niradhiṣṭhānayoḥ niradhiṣṭhānānām
Locativeniradhiṣṭhāne niradhiṣṭhānayoḥ niradhiṣṭhāneṣu

Compound niradhiṣṭhāna -

Adverb -niradhiṣṭhānam -niradhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria