Declension table of ?nirabhyaṅgā

Deva

FeminineSingularDualPlural
Nominativenirabhyaṅgā nirabhyaṅge nirabhyaṅgāḥ
Vocativenirabhyaṅge nirabhyaṅge nirabhyaṅgāḥ
Accusativenirabhyaṅgām nirabhyaṅge nirabhyaṅgāḥ
Instrumentalnirabhyaṅgayā nirabhyaṅgābhyām nirabhyaṅgābhiḥ
Dativenirabhyaṅgāyai nirabhyaṅgābhyām nirabhyaṅgābhyaḥ
Ablativenirabhyaṅgāyāḥ nirabhyaṅgābhyām nirabhyaṅgābhyaḥ
Genitivenirabhyaṅgāyāḥ nirabhyaṅgayoḥ nirabhyaṅgāṇām
Locativenirabhyaṅgāyām nirabhyaṅgayoḥ nirabhyaṅgāsu

Adverb -nirabhyaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria