Declension table of ?nirabhyaṅga

Deva

NeuterSingularDualPlural
Nominativenirabhyaṅgam nirabhyaṅge nirabhyaṅgāṇi
Vocativenirabhyaṅga nirabhyaṅge nirabhyaṅgāṇi
Accusativenirabhyaṅgam nirabhyaṅge nirabhyaṅgāṇi
Instrumentalnirabhyaṅgeṇa nirabhyaṅgābhyām nirabhyaṅgaiḥ
Dativenirabhyaṅgāya nirabhyaṅgābhyām nirabhyaṅgebhyaḥ
Ablativenirabhyaṅgāt nirabhyaṅgābhyām nirabhyaṅgebhyaḥ
Genitivenirabhyaṅgasya nirabhyaṅgayoḥ nirabhyaṅgāṇām
Locativenirabhyaṅge nirabhyaṅgayoḥ nirabhyaṅgeṣu

Compound nirabhyaṅga -

Adverb -nirabhyaṅgam -nirabhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria