Declension table of ?nirabhyaṅga

Deva

MasculineSingularDualPlural
Nominativenirabhyaṅgaḥ nirabhyaṅgau nirabhyaṅgāḥ
Vocativenirabhyaṅga nirabhyaṅgau nirabhyaṅgāḥ
Accusativenirabhyaṅgam nirabhyaṅgau nirabhyaṅgān
Instrumentalnirabhyaṅgeṇa nirabhyaṅgābhyām nirabhyaṅgaiḥ nirabhyaṅgebhiḥ
Dativenirabhyaṅgāya nirabhyaṅgābhyām nirabhyaṅgebhyaḥ
Ablativenirabhyaṅgāt nirabhyaṅgābhyām nirabhyaṅgebhyaḥ
Genitivenirabhyaṅgasya nirabhyaṅgayoḥ nirabhyaṅgāṇām
Locativenirabhyaṅge nirabhyaṅgayoḥ nirabhyaṅgeṣu

Compound nirabhyaṅga -

Adverb -nirabhyaṅgam -nirabhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria