Declension table of ?nirabhisandhāna

Deva

NeuterSingularDualPlural
Nominativenirabhisandhānam nirabhisandhāne nirabhisandhānāni
Vocativenirabhisandhāna nirabhisandhāne nirabhisandhānāni
Accusativenirabhisandhānam nirabhisandhāne nirabhisandhānāni
Instrumentalnirabhisandhānena nirabhisandhānābhyām nirabhisandhānaiḥ
Dativenirabhisandhānāya nirabhisandhānābhyām nirabhisandhānebhyaḥ
Ablativenirabhisandhānāt nirabhisandhānābhyām nirabhisandhānebhyaḥ
Genitivenirabhisandhānasya nirabhisandhānayoḥ nirabhisandhānānām
Locativenirabhisandhāne nirabhisandhānayoḥ nirabhisandhāneṣu

Compound nirabhisandhāna -

Adverb -nirabhisandhānam -nirabhisandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria