Declension table of ?nirabhiprāya

Deva

NeuterSingularDualPlural
Nominativenirabhiprāyam nirabhiprāye nirabhiprāyāṇi
Vocativenirabhiprāya nirabhiprāye nirabhiprāyāṇi
Accusativenirabhiprāyam nirabhiprāye nirabhiprāyāṇi
Instrumentalnirabhiprāyeṇa nirabhiprāyābhyām nirabhiprāyaiḥ
Dativenirabhiprāyāya nirabhiprāyābhyām nirabhiprāyebhyaḥ
Ablativenirabhiprāyāt nirabhiprāyābhyām nirabhiprāyebhyaḥ
Genitivenirabhiprāyasya nirabhiprāyayoḥ nirabhiprāyāṇām
Locativenirabhiprāye nirabhiprāyayoḥ nirabhiprāyeṣu

Compound nirabhiprāya -

Adverb -nirabhiprāyam -nirabhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria