Declension table of ?nirabhiprāya

Deva

MasculineSingularDualPlural
Nominativenirabhiprāyaḥ nirabhiprāyau nirabhiprāyāḥ
Vocativenirabhiprāya nirabhiprāyau nirabhiprāyāḥ
Accusativenirabhiprāyam nirabhiprāyau nirabhiprāyān
Instrumentalnirabhiprāyeṇa nirabhiprāyābhyām nirabhiprāyaiḥ nirabhiprāyebhiḥ
Dativenirabhiprāyāya nirabhiprāyābhyām nirabhiprāyebhyaḥ
Ablativenirabhiprāyāt nirabhiprāyābhyām nirabhiprāyebhyaḥ
Genitivenirabhiprāyasya nirabhiprāyayoḥ nirabhiprāyāṇām
Locativenirabhiprāye nirabhiprāyayoḥ nirabhiprāyeṣu

Compound nirabhiprāya -

Adverb -nirabhiprāyam -nirabhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria