Declension table of ?nirabhilapya

Deva

NeuterSingularDualPlural
Nominativenirabhilapyam nirabhilapye nirabhilapyāni
Vocativenirabhilapya nirabhilapye nirabhilapyāni
Accusativenirabhilapyam nirabhilapye nirabhilapyāni
Instrumentalnirabhilapyena nirabhilapyābhyām nirabhilapyaiḥ
Dativenirabhilapyāya nirabhilapyābhyām nirabhilapyebhyaḥ
Ablativenirabhilapyāt nirabhilapyābhyām nirabhilapyebhyaḥ
Genitivenirabhilapyasya nirabhilapyayoḥ nirabhilapyānām
Locativenirabhilapye nirabhilapyayoḥ nirabhilapyeṣu

Compound nirabhilapya -

Adverb -nirabhilapyam -nirabhilapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria