Declension table of ?nirabhilāṣā

Deva

FeminineSingularDualPlural
Nominativenirabhilāṣā nirabhilāṣe nirabhilāṣāḥ
Vocativenirabhilāṣe nirabhilāṣe nirabhilāṣāḥ
Accusativenirabhilāṣām nirabhilāṣe nirabhilāṣāḥ
Instrumentalnirabhilāṣayā nirabhilāṣābhyām nirabhilāṣābhiḥ
Dativenirabhilāṣāyai nirabhilāṣābhyām nirabhilāṣābhyaḥ
Ablativenirabhilāṣāyāḥ nirabhilāṣābhyām nirabhilāṣābhyaḥ
Genitivenirabhilāṣāyāḥ nirabhilāṣayoḥ nirabhilāṣāṇām
Locativenirabhilāṣāyām nirabhilāṣayoḥ nirabhilāṣāsu

Adverb -nirabhilāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria