Declension table of ?nirabhīmāna

Deva

NeuterSingularDualPlural
Nominativenirabhīmānam nirabhīmāne nirabhīmānāni
Vocativenirabhīmāna nirabhīmāne nirabhīmānāni
Accusativenirabhīmānam nirabhīmāne nirabhīmānāni
Instrumentalnirabhīmānena nirabhīmānābhyām nirabhīmānaiḥ
Dativenirabhīmānāya nirabhīmānābhyām nirabhīmānebhyaḥ
Ablativenirabhīmānāt nirabhīmānābhyām nirabhīmānebhyaḥ
Genitivenirabhīmānasya nirabhīmānayoḥ nirabhīmānānām
Locativenirabhīmāne nirabhīmānayoḥ nirabhīmāneṣu

Compound nirabhīmāna -

Adverb -nirabhīmānam -nirabhīmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria