Declension table of ?nirabhīmāna

Deva

MasculineSingularDualPlural
Nominativenirabhīmānaḥ nirabhīmānau nirabhīmānāḥ
Vocativenirabhīmāna nirabhīmānau nirabhīmānāḥ
Accusativenirabhīmānam nirabhīmānau nirabhīmānān
Instrumentalnirabhīmānena nirabhīmānābhyām nirabhīmānaiḥ nirabhīmānebhiḥ
Dativenirabhīmānāya nirabhīmānābhyām nirabhīmānebhyaḥ
Ablativenirabhīmānāt nirabhīmānābhyām nirabhīmānebhyaḥ
Genitivenirabhīmānasya nirabhīmānayoḥ nirabhīmānānām
Locativenirabhīmāne nirabhīmānayoḥ nirabhīmāneṣu

Compound nirabhīmāna -

Adverb -nirabhīmānam -nirabhīmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria