Declension table of ?nirabhibhava

Deva

NeuterSingularDualPlural
Nominativenirabhibhavam nirabhibhave nirabhibhavāṇi
Vocativenirabhibhava nirabhibhave nirabhibhavāṇi
Accusativenirabhibhavam nirabhibhave nirabhibhavāṇi
Instrumentalnirabhibhaveṇa nirabhibhavābhyām nirabhibhavaiḥ
Dativenirabhibhavāya nirabhibhavābhyām nirabhibhavebhyaḥ
Ablativenirabhibhavāt nirabhibhavābhyām nirabhibhavebhyaḥ
Genitivenirabhibhavasya nirabhibhavayoḥ nirabhibhavāṇām
Locativenirabhibhave nirabhibhavayoḥ nirabhibhaveṣu

Compound nirabhibhava -

Adverb -nirabhibhavam -nirabhibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria