Declension table of ?nirabhibhava

Deva

MasculineSingularDualPlural
Nominativenirabhibhavaḥ nirabhibhavau nirabhibhavāḥ
Vocativenirabhibhava nirabhibhavau nirabhibhavāḥ
Accusativenirabhibhavam nirabhibhavau nirabhibhavān
Instrumentalnirabhibhaveṇa nirabhibhavābhyām nirabhibhavaiḥ nirabhibhavebhiḥ
Dativenirabhibhavāya nirabhibhavābhyām nirabhibhavebhyaḥ
Ablativenirabhibhavāt nirabhibhavābhyām nirabhibhavebhyaḥ
Genitivenirabhibhavasya nirabhibhavayoḥ nirabhibhavāṇām
Locativenirabhibhave nirabhibhavayoḥ nirabhibhaveṣu

Compound nirabhibhava -

Adverb -nirabhibhavam -nirabhibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria