Declension table of ?nirāśramapada

Deva

NeuterSingularDualPlural
Nominativenirāśramapadam nirāśramapade nirāśramapadāni
Vocativenirāśramapada nirāśramapade nirāśramapadāni
Accusativenirāśramapadam nirāśramapade nirāśramapadāni
Instrumentalnirāśramapadena nirāśramapadābhyām nirāśramapadaiḥ
Dativenirāśramapadāya nirāśramapadābhyām nirāśramapadebhyaḥ
Ablativenirāśramapadāt nirāśramapadābhyām nirāśramapadebhyaḥ
Genitivenirāśramapadasya nirāśramapadayoḥ nirāśramapadānām
Locativenirāśramapade nirāśramapadayoḥ nirāśramapadeṣu

Compound nirāśramapada -

Adverb -nirāśramapadam -nirāśramapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria