Declension table of ?nirāśrama

Deva

MasculineSingularDualPlural
Nominativenirāśramaḥ nirāśramau nirāśramāḥ
Vocativenirāśrama nirāśramau nirāśramāḥ
Accusativenirāśramam nirāśramau nirāśramān
Instrumentalnirāśrameṇa nirāśramābhyām nirāśramaiḥ nirāśramebhiḥ
Dativenirāśramāya nirāśramābhyām nirāśramebhyaḥ
Ablativenirāśramāt nirāśramābhyām nirāśramebhyaḥ
Genitivenirāśramasya nirāśramayoḥ nirāśramāṇām
Locativenirāśrame nirāśramayoḥ nirāśrameṣu

Compound nirāśrama -

Adverb -nirāśramam -nirāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria