Declension table of ?nirāśībhūta

Deva

NeuterSingularDualPlural
Nominativenirāśībhūtam nirāśībhūte nirāśībhūtāni
Vocativenirāśībhūta nirāśībhūte nirāśībhūtāni
Accusativenirāśībhūtam nirāśībhūte nirāśībhūtāni
Instrumentalnirāśībhūtena nirāśībhūtābhyām nirāśībhūtaiḥ
Dativenirāśībhūtāya nirāśībhūtābhyām nirāśībhūtebhyaḥ
Ablativenirāśībhūtāt nirāśībhūtābhyām nirāśībhūtebhyaḥ
Genitivenirāśībhūtasya nirāśībhūtayoḥ nirāśībhūtānām
Locativenirāśībhūte nirāśībhūtayoḥ nirāśībhūteṣu

Compound nirāśībhūta -

Adverb -nirāśībhūtam -nirāśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria