Declension table of ?nirāśībhūta

Deva

MasculineSingularDualPlural
Nominativenirāśībhūtaḥ nirāśībhūtau nirāśībhūtāḥ
Vocativenirāśībhūta nirāśībhūtau nirāśībhūtāḥ
Accusativenirāśībhūtam nirāśībhūtau nirāśībhūtān
Instrumentalnirāśībhūtena nirāśībhūtābhyām nirāśībhūtaiḥ nirāśībhūtebhiḥ
Dativenirāśībhūtāya nirāśībhūtābhyām nirāśībhūtebhyaḥ
Ablativenirāśībhūtāt nirāśībhūtābhyām nirāśībhūtebhyaḥ
Genitivenirāśībhūtasya nirāśībhūtayoḥ nirāśībhūtānām
Locativenirāśībhūte nirāśībhūtayoḥ nirāśībhūteṣu

Compound nirāśībhūta -

Adverb -nirāśībhūtam -nirāśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria