Declension table of ?nirāśībhāva

Deva

MasculineSingularDualPlural
Nominativenirāśībhāvaḥ nirāśībhāvau nirāśībhāvāḥ
Vocativenirāśībhāva nirāśībhāvau nirāśībhāvāḥ
Accusativenirāśībhāvam nirāśībhāvau nirāśībhāvān
Instrumentalnirāśībhāvena nirāśībhāvābhyām nirāśībhāvaiḥ nirāśībhāvebhiḥ
Dativenirāśībhāvāya nirāśībhāvābhyām nirāśībhāvebhyaḥ
Ablativenirāśībhāvāt nirāśībhāvābhyām nirāśībhāvebhyaḥ
Genitivenirāśībhāvasya nirāśībhāvayoḥ nirāśībhāvānām
Locativenirāśībhāve nirāśībhāvayoḥ nirāśībhāveṣu

Compound nirāśībhāva -

Adverb -nirāśībhāvam -nirāśībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria