Declension table of ?nirāśiṣā

Deva

FeminineSingularDualPlural
Nominativenirāśiṣā nirāśiṣe nirāśiṣāḥ
Vocativenirāśiṣe nirāśiṣe nirāśiṣāḥ
Accusativenirāśiṣām nirāśiṣe nirāśiṣāḥ
Instrumentalnirāśiṣayā nirāśiṣābhyām nirāśiṣābhiḥ
Dativenirāśiṣāyai nirāśiṣābhyām nirāśiṣābhyaḥ
Ablativenirāśiṣāyāḥ nirāśiṣābhyām nirāśiṣābhyaḥ
Genitivenirāśiṣāyāḥ nirāśiṣayoḥ nirāśiṣāṇām
Locativenirāśiṣāyām nirāśiṣayoḥ nirāśiṣāsu

Adverb -nirāśiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria