Declension table of ?nirāśaya

Deva

MasculineSingularDualPlural
Nominativenirāśayaḥ nirāśayau nirāśayāḥ
Vocativenirāśaya nirāśayau nirāśayāḥ
Accusativenirāśayam nirāśayau nirāśayān
Instrumentalnirāśayena nirāśayābhyām nirāśayaiḥ nirāśayebhiḥ
Dativenirāśayāya nirāśayābhyām nirāśayebhyaḥ
Ablativenirāśayāt nirāśayābhyām nirāśayebhyaḥ
Genitivenirāśayasya nirāśayayoḥ nirāśayānām
Locativenirāśaye nirāśayayoḥ nirāśayeṣu

Compound nirāśaya -

Adverb -nirāśayam -nirāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria