Declension table of ?nirāśatva

Deva

NeuterSingularDualPlural
Nominativenirāśatvam nirāśatve nirāśatvāni
Vocativenirāśatva nirāśatve nirāśatvāni
Accusativenirāśatvam nirāśatve nirāśatvāni
Instrumentalnirāśatvena nirāśatvābhyām nirāśatvaiḥ
Dativenirāśatvāya nirāśatvābhyām nirāśatvebhyaḥ
Ablativenirāśatvāt nirāśatvābhyām nirāśatvebhyaḥ
Genitivenirāśatvasya nirāśatvayoḥ nirāśatvānām
Locativenirāśatve nirāśatvayoḥ nirāśatveṣu

Compound nirāśatva -

Adverb -nirāśatvam -nirāśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria