Declension table of ?nirāśakara

Deva

NeuterSingularDualPlural
Nominativenirāśakaram nirāśakare nirāśakarāṇi
Vocativenirāśakara nirāśakare nirāśakarāṇi
Accusativenirāśakaram nirāśakare nirāśakarāṇi
Instrumentalnirāśakareṇa nirāśakarābhyām nirāśakaraiḥ
Dativenirāśakarāya nirāśakarābhyām nirāśakarebhyaḥ
Ablativenirāśakarāt nirāśakarābhyām nirāśakarebhyaḥ
Genitivenirāśakarasya nirāśakarayoḥ nirāśakarāṇām
Locativenirāśakare nirāśakarayoḥ nirāśakareṣu

Compound nirāśakara -

Adverb -nirāśakaram -nirāśakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria