Declension table of ?nirāśaka

Deva

NeuterSingularDualPlural
Nominativenirāśakam nirāśake nirāśakāni
Vocativenirāśaka nirāśake nirāśakāni
Accusativenirāśakam nirāśake nirāśakāni
Instrumentalnirāśakena nirāśakābhyām nirāśakaiḥ
Dativenirāśakāya nirāśakābhyām nirāśakebhyaḥ
Ablativenirāśakāt nirāśakābhyām nirāśakebhyaḥ
Genitivenirāśakasya nirāśakayoḥ nirāśakānām
Locativenirāśake nirāśakayoḥ nirāśakeṣu

Compound nirāśaka -

Adverb -nirāśakam -nirāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria