Declension table of ?nirāśaka

Deva

MasculineSingularDualPlural
Nominativenirāśakaḥ nirāśakau nirāśakāḥ
Vocativenirāśaka nirāśakau nirāśakāḥ
Accusativenirāśakam nirāśakau nirāśakān
Instrumentalnirāśakena nirāśakābhyām nirāśakaiḥ nirāśakebhiḥ
Dativenirāśakāya nirāśakābhyām nirāśakebhyaḥ
Ablativenirāśakāt nirāśakābhyām nirāśakebhyaḥ
Genitivenirāśakasya nirāśakayoḥ nirāśakānām
Locativenirāśake nirāśakayoḥ nirāśakeṣu

Compound nirāśaka -

Adverb -nirāśakam -nirāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria