Declension table of ?nirāśaṅkya

Deva

NeuterSingularDualPlural
Nominativenirāśaṅkyam nirāśaṅkye nirāśaṅkyāni
Vocativenirāśaṅkya nirāśaṅkye nirāśaṅkyāni
Accusativenirāśaṅkyam nirāśaṅkye nirāśaṅkyāni
Instrumentalnirāśaṅkyena nirāśaṅkyābhyām nirāśaṅkyaiḥ
Dativenirāśaṅkyāya nirāśaṅkyābhyām nirāśaṅkyebhyaḥ
Ablativenirāśaṅkyāt nirāśaṅkyābhyām nirāśaṅkyebhyaḥ
Genitivenirāśaṅkyasya nirāśaṅkyayoḥ nirāśaṅkyānām
Locativenirāśaṅkye nirāśaṅkyayoḥ nirāśaṅkyeṣu

Compound nirāśaṅkya -

Adverb -nirāśaṅkyam -nirāśaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria