Declension table of ?nirāśaṅkā

Deva

FeminineSingularDualPlural
Nominativenirāśaṅkā nirāśaṅke nirāśaṅkāḥ
Vocativenirāśaṅke nirāśaṅke nirāśaṅkāḥ
Accusativenirāśaṅkām nirāśaṅke nirāśaṅkāḥ
Instrumentalnirāśaṅkayā nirāśaṅkābhyām nirāśaṅkābhiḥ
Dativenirāśaṅkāyai nirāśaṅkābhyām nirāśaṅkābhyaḥ
Ablativenirāśaṅkāyāḥ nirāśaṅkābhyām nirāśaṅkābhyaḥ
Genitivenirāśaṅkāyāḥ nirāśaṅkayoḥ nirāśaṅkānām
Locativenirāśaṅkāyām nirāśaṅkayoḥ nirāśaṅkāsu

Adverb -nirāśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria