Declension table of ?nirāśaṅka

Deva

NeuterSingularDualPlural
Nominativenirāśaṅkam nirāśaṅke nirāśaṅkāni
Vocativenirāśaṅka nirāśaṅke nirāśaṅkāni
Accusativenirāśaṅkam nirāśaṅke nirāśaṅkāni
Instrumentalnirāśaṅkena nirāśaṅkābhyām nirāśaṅkaiḥ
Dativenirāśaṅkāya nirāśaṅkābhyām nirāśaṅkebhyaḥ
Ablativenirāśaṅkāt nirāśaṅkābhyām nirāśaṅkebhyaḥ
Genitivenirāśaṅkasya nirāśaṅkayoḥ nirāśaṅkānām
Locativenirāśaṅke nirāśaṅkayoḥ nirāśaṅkeṣu

Compound nirāśaṅka -

Adverb -nirāśaṅkam -nirāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria