Declension table of ?nirāyudha

Deva

NeuterSingularDualPlural
Nominativenirāyudham nirāyudhe nirāyudhāni
Vocativenirāyudha nirāyudhe nirāyudhāni
Accusativenirāyudham nirāyudhe nirāyudhāni
Instrumentalnirāyudhena nirāyudhābhyām nirāyudhaiḥ
Dativenirāyudhāya nirāyudhābhyām nirāyudhebhyaḥ
Ablativenirāyudhāt nirāyudhābhyām nirāyudhebhyaḥ
Genitivenirāyudhasya nirāyudhayoḥ nirāyudhānām
Locativenirāyudhe nirāyudhayoḥ nirāyudheṣu

Compound nirāyudha -

Adverb -nirāyudham -nirāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria