Declension table of ?nirāyatatva

Deva

NeuterSingularDualPlural
Nominativenirāyatatvam nirāyatatve nirāyatatvāni
Vocativenirāyatatva nirāyatatve nirāyatatvāni
Accusativenirāyatatvam nirāyatatve nirāyatatvāni
Instrumentalnirāyatatvena nirāyatatvābhyām nirāyatatvaiḥ
Dativenirāyatatvāya nirāyatatvābhyām nirāyatatvebhyaḥ
Ablativenirāyatatvāt nirāyatatvābhyām nirāyatatvebhyaḥ
Genitivenirāyatatvasya nirāyatatvayoḥ nirāyatatvānām
Locativenirāyatatve nirāyatatvayoḥ nirāyatatveṣu

Compound nirāyatatva -

Adverb -nirāyatatvam -nirāyatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria