Declension table of ?nirāyatapūrvakāyā

Deva

FeminineSingularDualPlural
Nominativenirāyatapūrvakāyā nirāyatapūrvakāye nirāyatapūrvakāyāḥ
Vocativenirāyatapūrvakāye nirāyatapūrvakāye nirāyatapūrvakāyāḥ
Accusativenirāyatapūrvakāyām nirāyatapūrvakāye nirāyatapūrvakāyāḥ
Instrumentalnirāyatapūrvakāyayā nirāyatapūrvakāyābhyām nirāyatapūrvakāyābhiḥ
Dativenirāyatapūrvakāyāyai nirāyatapūrvakāyābhyām nirāyatapūrvakāyābhyaḥ
Ablativenirāyatapūrvakāyāyāḥ nirāyatapūrvakāyābhyām nirāyatapūrvakāyābhyaḥ
Genitivenirāyatapūrvakāyāyāḥ nirāyatapūrvakāyayoḥ nirāyatapūrvakāyāṇām
Locativenirāyatapūrvakāyāyām nirāyatapūrvakāyayoḥ nirāyatapūrvakāyāsu

Adverb -nirāyatapūrvakāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria